Shabd Roop of Ichchha (Akarant Striling)


What is Shabd Roop of Ichchha? Know below (शब्द रूप) shabd roop of ichchha in sanskrit grammar. इच्छा ke Akarant Striling shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाइच्छाइच्छेइच्छाः
द्वितीयाइच्छाम्इच्छेइच्छाः
तृतीयाइच्छयाइच्छाभ्याम्इच्छाभिः
चर्तुथीइच्छायैइच्छाभ्याम्इच्छाभ्यः
पन्चमीइच्छायाःइच्छाभ्याम्इच्छाभ्यः
षष्ठीइच्छायाःइच्छयोःइच्छानाम्
सप्तमीइच्छायाम्इच्छयोःइच्छासु
सम्बोधनहे इच्छेहे इच्छेहे इच्छाः

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Idam
(इदम् - नपुंसकलिंग)
Idam
(इदम् - पुंल्लिंग)
Idam
(इदम् - स्त्रीलिंग)
Indra
(इन्द्र - अकारान्त पुंल्लिंग)
Indu
(इन्दु - उकारान्त पुंल्लिंग)
Jagat
(जगत्)
Jal
(जल - अकारान्त नपुंसकलिंग)
Janak
(जनक - अकारान्त पुंल्लिंग)
Janani
(जननी - इकारान्त स्त्रीलिंग)
Janta
(जनता - अकारान्त स्त्रीलिंग)
Jantu
(जन्तु - अकारान्त)
Jantu
(जन्तु - उकारान्त पुंल्लिंग)
Jati
(जाति - इकारान्त स्त्रीलिंग)
Kamal
(कमल - नपुंसकलिंग)
Kanak
(कनक - अकारान्त)
Kanya
(कन्या)
Kapi
(कपि - इकारान्त पुंल्लिंग)
Karm
(कर्म)
Karman
(कर्मन्)
Kaun
(कौन - नपुंसकलिंग)
जानें कुछ नयी रोचक चीजे भी :